logo

Vedāntamuktāvalī – 01 by Prof. Ramasubramanian

#Vedanta #Advaita #AdiShankara #Hinduism #Oneness #Nonduality #Spirituality
Lecture series on Bellaṃkoṇḍa Rāmarāyakavi’s Vedāntamuktāvalī by Prof. K. Ramasubramanian – Lecture #01

भारद्वाजसगोत्ररामकविहृत्पद्मान्तरस्थो हय-
ग्रीवो राममुखेन सत्कृतिमिमां वेदान्तमुक्तावलीम् ‌।
कृत्वाऽऽत्मीयगले निधाय मुदितोऽस्यापाङ्गमुक्तावलीम्
आलक्ष्यात्मनि सङ्गतां प्रमुदितो रामः परं चाभवत्‌ ॥ ३६६ ॥

कण्ठस्थिता दिनकरे सति सौवमर्थं
मुक्तावली कलयते न तु केवलेति ।
मुक्तावलीं कृतवता तुरगाधिराज-
कारुण्यतो दिनकरः क्रियते मयाऽसौ ॥

Other Playlists from this Category