logo

Prashnottara Ratnamalika – 12 by Prof. Ramasubramanian

#PrashnottaraRatnamalika
॥ प्रश्नोत्तररत्नमालिका ॥ Verses 26, 27 & 28

(63) किं शोच्यं कार्पण्यं (64) सति विभवे किं प्रशस्तम् औदार्यम्।

(65) कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ॥ २६ ॥

(66) कः कुलकमलदिनेशः सति गुणविभवेऽपि यो नम्रः ।

(67) कस्य वशे जगदेतत् प्रियहितवचनस्य धर्मनिरतस्य॥ २७ ॥

(68) विद्वन्मनोहरा का सत्कविता बोधवनिता च ।

(69) कं न स्पृशति विपत्तिः प्रवृद्धवचनानुवर्तिनं दान्तम् ॥ २८ ॥

Note: numbers in the brackets denote the question number in the composition.

Other Playlists from this Category